SRIMAD-BHAGAVATAM
CHANT 8 CHAPITRE 18 Sri Vamanadeva,
l'avatara-Nain.
adyagnayo me suhuta yatha-vidhi
dvijatmaja tvac-caranavanejanaih hatamhaso varbhir iyam ca bhur aho tatha punita tanubhih padais tava
yad yad vato vanchasi tat praticcha me
tvam arthinam vipra-sutanutarkaye gam kancanam gunavad dhama mrstam tathanna-peyam uta va vipra-kanyam graman samrddhams turagan gajan va rathams tatharhattama sampraticcha
Ainsi s'achèvent les enseignements de Bhaktivedanta sur le dix-huitième chapitre du huitième Chant du Srimad-Bhagavatam, intitulé: "Sri Vamanadeva l'avatara-Nain ".
Hare Krishna Hare Krishna Krishna Krishna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare |