SRIMAD-BHAGAVATAM 9 CHAPTER 7 TEXT 7 traiśaṅkavo hariścandroviśvāmitra-vasiṣṭhayoḥyan-nimittam abhūd yuddhaṁpakṣiṇor bahu-vārṣikamTRANSLATION The son of Triśaṅku was Hariścandra. Because of Hariścandra there was...
SRIMAD-BHAGAVATAM 9 CHAPTER 6 TEXT 48 evaṁ gṛheṣv abhiratoviṣayān vividhaiḥ sukhaiḥsevamāno na cātuṣyadājya-stokair ivānalaḥTRANSLATION In this way, Saubhari Muni enjoyed sense gratification...
SRIMAD-BHAGAVATAM 9 CHAPTER 6 TEXT 45-46 sa bahv-ṛcas tābhir apāraṇīya-tapaḥ-śriyānarghya-paricchadeṣugṛheṣu nānopavanāmalāmbhaḥ-saraḥsu saugandhika-kānaneṣu mahārha-śayyāsana-vastra-bhūṣaṇa-snānānulepābhyavahāra-mālyakaiḥsvalaṅkṛta-strī-puruṣeṣu nityadāreme ’nugāyad-dvija-bhṛṅga-vandiṣuTRANSLATION Because Saubhari Muni was expert in chanting...