Nouvelles du Jour actuelles

SRIMAD BHAGAVATAM - CHANT 9 CHAPITRE 6 VERSET 51 saṅgaṁ tyajeta mithuna-vratīnāṁ mumukṣuḥ sarvātmanā na visṛjed bahir-indriyāṇiekaś caran rahasi cittam ananta īśe yuñjīta...
» Lire la suite...
SRIMAD BHAGAVATAM - CHANT 9 CHAPITRE 6 VERSET 48 evaṁ gṛheṣv abhirato viṣayān vividhaiḥ sukhaiḥsevamāno na cātuṣyad ājya-stokair ivānalaḥTRADUCTION Saubhari Muni jouissait donc...
» Lire la suite...
SRIMAD BHAGAVATAM - CHANT 9 CHAPITRE 6 VERSET 46 sa bahv-ṛcas tābhir apāraṇīya- tapaḥ-śriyānarghya-paricchadeṣugṛheṣu nānopavanāmalāmbhaḥ- saraḥsu saugandhika-kānaneṣumahārha-śayyāsana-vastra-bhūṣaṇa- snānānulepābhyavahāra-mālyakaiḥsvalaṅkṛta-strī-puruṣeṣu nityadā reme ’nugāyad-dvija-bhṛṅga-vandiṣuTRADUCTION Saubhari Muni étant passé...
» Lire la suite...
SRIMAD BHAGAVATAM - CHANT 9 CHAPITRE 6 VERSET 7 tatheti sa vanaṁ gatvā mṛgān hatvā kriyārhaṇānśrānto bubhukṣito vīraḥ śaśaṁ cādad apasmṛtiḥTRADUCTION Vikukṣi, le...
» Lire la suite...
SRIMAD BHAGAVATAM - CHANT 9 CHAPITRE 5 VERSET 27 ity etat puṇyam ākhyānam ambarīṣasya bhūpatesaṅkīrtayann anudhyāyan bhakto bhagavato bhavetTRADUCTION Quiconque raconte cette histoire,...
» Lire la suite...- Vous êtes ici :
-
Accueil
-
La Nouvelle du Jour
-
Historique de la Nouvelle du Jour
-
Philosophie
- La Bhagavad-Gita
La Bhagavad-Gita
Hare Krishna Hare Krishna Krishna Krishna Hare Hare
Hare Rama Hare Rama Rama Rama Hare Hare