SRIMAD-BHAGAVATAM
CHANT 8 CHAPITRE 24 Matsya, l'avatara-Poisson.
tasya dinataram vakyam
asrutya sa mahipatih kalasapsu nidhayainam dayalur ninya asramam
sa tu tatraika-ratrena
vardhamana kamandalau alabdhvatmavakasam va idam aha mahipatim
naham kamandalav asmin
krcchram vastum ihotsahe kalpayaukah suvipulam yatraham nivase sukham
sa enam tata adaya
nyadhad audancanodake tatra ksipta muhurtena hasta-trayam avardhata
na ma etad alam rajan
sukham vastum udancanam prthu dehi padam mahyam yat tvaham saranam gata
"Cher roi, ce puits ne saurait Me satisfaire. Procure-Moi, s'il te plaît, un basssin plus grand car Je t'ai demandé asile."
Hare Krishna Hare Krishna Krishna Krishna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare |