SRIMAD-BHAGAVATAM
CHANT 8 CHAPITRE 24 Matsya, l'avatara-Poisson.
tatah samudra udvelah
sarvatah plavayan mahim vardhamano maha-meghair varsadbhih samadrsyata
dhyayan bhagavad-adesam
dadrse navam agatam tam aruroha viprendrair adayausadhi-virudhah
tam ucur munayah prita
rajan dhyayasva kesavam sa vai nah sankatad asmad avita sam vidhasyati
"O roi, veuille méditer sur Dieu, la Personne Suprême, Kesava. Il nous sauvera de ce danger imminent et veillera à notre bien-être."
so nudhyatas tato rajna
pradurasin maharnave eka-srnga-dharo matsyo haimo niyuta-yojanah
nibadhya navam tac-chrnge
yathokto harina pura varatrenahina tustas tustava madhusudanam
Hare Krishna Hare Krishna Krishna Krishna Hare Hare Hare Rama Hare Rama Rama Rama Hare Hare |