Recent newsletters

SRIMAD-BHAGAVATAM 9 CHAPTER 6 TEXT 7 tatheti sa vanaṁ gatvāmṛgān hatvā kriyārhaṇānśrānto bubhukṣito vīraḥśaśaṁ cādad apasmṛtiḥTRANSLATION Thereafter, Ikṣvāku’s son Vikukṣi went to...
» Read more...
SRIMAD-BHAGAVATAM 9 CHAPTER 5 TEXT 27 ity etat puṇyam ākhyānamambarīṣasya bhūpatesaṅkīrtayann anudhyāyanbhakto bhagavato bhavetTRANSLATION Anyone who chants this narration or even thinks...
» Read more...
SRIMAD-BHAGAVATAM 9 CHAPTER 5 TEXT 25 evaṁ vidhāneka-guṇaḥ sa rājāparātmani brahmaṇi vāsudevekriyā-kalāpaiḥ samuvāha bhaktiṁyayāvirincyān nirayāṁś cakāraTRANSLATION In this way, because of devotional...
» Read more...
SRIMAD-BHAGAVATAM 9 CHAPTER 5 TEXT 24 gate ’tha durvāsasi so ’mbarīṣodvijopayogātipavitram āharatṛṣer vimokṣaṁ vyasanaṁ ca vīkṣyamene sva-vīryaṁ ca parānubhāvamTRANSLATION After one year,...
» Read more...
SRIMAD-BHAGAVATAM 9 CHAPTER 5 TEXT 22 śrī-śuka uvācaevaṁ saṅkīrtya rājānaṁdurvāsāḥ paritoṣitaḥyayau vihāyasāmantryabrahmalokam ahaitukamTRANSLATION Śrī Śukadeva Gosvāmī continued: Thus being satisfied in all...
» Read more...- You are here:
-
Home
-
Newsletters
- Newsletter archives
Prabhupadanugas worldwide
Hare Krishna Hare Krishna Krishna Krishna Hare Hare
Hare Rama Hare Rama Rama Rama Hare Hare