Recent newsletters

SRIMAD-BHAGAVATAM 7 CHAPTER 15 TEXT 41 āhuḥ śarīraṁ ratham indriyāṇihayān abhīṣūn mana indriyeśamvartmāni mātrā dhiṣaṇāṁ ca sūtaṁsattvaṁ bṛhad bandhuram īśa-sṛṣṭamTRANSLATION Transcendentalists who...
» Read more...
SRIMAD-BHAGAVATAM 7 CHAPTER 15 TEXT 40 ātmānaṁ ced vijānīyātparaṁ jnāna-dhutāśayaḥkim icchan kasya vā hetordehaṁ puṣṇāti lampaṭaḥTRANSLATION The human form of body is...
» Read more...
SRIMAD-BHAGAVATAM 7 CHAPTER 15 TEXT 38-39 gṛhasthasya kriyā-tyāgovrata-tyāgo vaṭorapitapasvino grāma-sevābhikṣor indriya-lolatā āśramāpasadā hy etekhalv āśrama-viḍambanāḥdeva-māyā-vimūḍhāṁs tānupekṣetānukampayāTRANSLATION It is abominable for a person...
» Read more...
SRIMAD-BHAGAVATAM 7 CHAPTER 15 TEXT 37 yaiḥ sva-dehaḥ smṛto ’nātmāmartyo viṭ-kṛmi-bhasmavatta enam ātmasāt kṛtvāślāghayanti hy asattamāḥTRANSLATION Sannyāsīs who first consider that the...
» Read more...
SRIMAD-BHAGAVATAM 7 CHAPTER 15 TEXT 36 yaḥ pravrajya gṛhāt pūrvaṁtri-vargāvapanāt punaḥyadi seveta tān bhikṣuḥsa vai vāntāśy apatrapaḥTRANSLATION One who accepts the sannyāsa...
» Read more...- You are here:
-
Home
-
Newsletters
- Newsletter chronology
Newsletter
Hare Krishna Hare Krishna Krishna Krishna Hare Hare
Hare Rama Hare Rama Rama Rama Hare Hare