Nouvelles du Jour actuelles

SRIMAD BHAGAVATAM - CHANT 9 CHAPITRE 8 VERSET 21 aṁśumān uvācana paśyati tvāṁ param ātmano ’jano na budhyate ’dyāpi samādhi-yuktibhiḥkuto ’pare tasya manaḥ-śarīra-dhī- visarga-sṛṣṭā...
» Lire la suite...
SRIMAD BHAGAVATAM - CHANT 9 CHAPITRE 7 VERSET 7 traiśaṅkavo hariścandro viśvāmitra-vasiṣṭhayoḥyan-nimittam abhūd yuddhaṁ pakṣiṇor bahu-vārṣikamTRADUCTION Triśaṅku eut un fils du nom d'Hariścandra. A...
» Lire la suite...
SRIMAD BHAGAVATAM - CHANT 9 CHAPITRE 6 VERSET 51 saṅgaṁ tyajeta mithuna-vratīnāṁ mumukṣuḥsarvātmanā na visṛjed bahir-indriyāṇiekaś caran rahasi cittam ananta īśe yuñjīta tad-vratiṣu...
» Lire la suite...
SRIMAD BHAGAVATAM - CHANT 9 CHAPITRE 6 VERSET 48 evaṁ gṛheṣv abhirato viṣayān vividhaiḥ sukhaiḥsevamāno na cātuṣyad ājya-stokair ivānalaḥTRADUCTION Saubhari Muni jouissait donc...
» Lire la suite...
SRIMAD BHAGAVATAM - CHANT 9 CHAPITRE 6 VERSET 46 sa bahv-ṛcas tābhir apāraṇīya- tapaḥ-śriyānarghya-paricchadeṣugṛheṣu nānopavanāmalāmbhaḥ- saraḥsu saugandhika-kānaneṣumahārha-śayyāsana-vastra-bhūṣaṇa- snānānulepābhyavahāra-mālyakaiḥsvalaṅkṛta-strī-puruṣeṣu nityadā reme ’nugāyad-dvija-bhṛṅga-vandiṣuTRADUCTION Saubhari Muni étant passé...
» Lire la suite...- Vous êtes ici :
-
Accueil
-
La Nouvelle du Jour
-
Historique de la Nouvelle du Jour
- Philosophie
Philosophie
Hare Krishna Hare Krishna Krishna Krishna Hare Hare
Hare Rama Hare Rama Rama Rama Hare Hare